Declension table of ?śuktivadhū

Deva

FeminineSingularDualPlural
Nominativeśuktivadhūḥ śuktivadhvau śuktivadhvaḥ
Vocativeśuktivadhu śuktivadhvau śuktivadhvaḥ
Accusativeśuktivadhūm śuktivadhvau śuktivadhūḥ
Instrumentalśuktivadhvā śuktivadhūbhyām śuktivadhūbhiḥ
Dativeśuktivadhvai śuktivadhūbhyām śuktivadhūbhyaḥ
Ablativeśuktivadhvāḥ śuktivadhūbhyām śuktivadhūbhyaḥ
Genitiveśuktivadhvāḥ śuktivadhvoḥ śuktivadhūnām
Locativeśuktivadhvām śuktivadhvoḥ śuktivadhūṣu

Compound śuktivadhu - śuktivadhū -

Adverb -śuktivadhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria