Declension table of ?śuktisāhvayā

Deva

FeminineSingularDualPlural
Nominativeśuktisāhvayā śuktisāhvaye śuktisāhvayāḥ
Vocativeśuktisāhvaye śuktisāhvaye śuktisāhvayāḥ
Accusativeśuktisāhvayām śuktisāhvaye śuktisāhvayāḥ
Instrumentalśuktisāhvayayā śuktisāhvayābhyām śuktisāhvayābhiḥ
Dativeśuktisāhvayāyai śuktisāhvayābhyām śuktisāhvayābhyaḥ
Ablativeśuktisāhvayāyāḥ śuktisāhvayābhyām śuktisāhvayābhyaḥ
Genitiveśuktisāhvayāyāḥ śuktisāhvayayoḥ śuktisāhvayānām
Locativeśuktisāhvayāyām śuktisāhvayayoḥ śuktisāhvayāsu

Adverb -śuktisāhvayam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria