Declension table of ?śuktiparṇa

Deva

MasculineSingularDualPlural
Nominativeśuktiparṇaḥ śuktiparṇau śuktiparṇāḥ
Vocativeśuktiparṇa śuktiparṇau śuktiparṇāḥ
Accusativeśuktiparṇam śuktiparṇau śuktiparṇān
Instrumentalśuktiparṇena śuktiparṇābhyām śuktiparṇaiḥ śuktiparṇebhiḥ
Dativeśuktiparṇāya śuktiparṇābhyām śuktiparṇebhyaḥ
Ablativeśuktiparṇāt śuktiparṇābhyām śuktiparṇebhyaḥ
Genitiveśuktiparṇasya śuktiparṇayoḥ śuktiparṇānām
Locativeśuktiparṇe śuktiparṇayoḥ śuktiparṇeṣu

Compound śuktiparṇa -

Adverb -śuktiparṇam -śuktiparṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria