Declension table of ?śuktipaṭṭa

Deva

MasculineSingularDualPlural
Nominativeśuktipaṭṭaḥ śuktipaṭṭau śuktipaṭṭāḥ
Vocativeśuktipaṭṭa śuktipaṭṭau śuktipaṭṭāḥ
Accusativeśuktipaṭṭam śuktipaṭṭau śuktipaṭṭān
Instrumentalśuktipaṭṭena śuktipaṭṭābhyām śuktipaṭṭaiḥ śuktipaṭṭebhiḥ
Dativeśuktipaṭṭāya śuktipaṭṭābhyām śuktipaṭṭebhyaḥ
Ablativeśuktipaṭṭāt śuktipaṭṭābhyām śuktipaṭṭebhyaḥ
Genitiveśuktipaṭṭasya śuktipaṭṭayoḥ śuktipaṭṭānām
Locativeśuktipaṭṭe śuktipaṭṭayoḥ śuktipaṭṭeṣu

Compound śuktipaṭṭa -

Adverb -śuktipaṭṭam -śuktipaṭṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria