Declension table of ?śuktimaṇi

Deva

MasculineSingularDualPlural
Nominativeśuktimaṇiḥ śuktimaṇī śuktimaṇayaḥ
Vocativeśuktimaṇe śuktimaṇī śuktimaṇayaḥ
Accusativeśuktimaṇim śuktimaṇī śuktimaṇīn
Instrumentalśuktimaṇinā śuktimaṇibhyām śuktimaṇibhiḥ
Dativeśuktimaṇaye śuktimaṇibhyām śuktimaṇibhyaḥ
Ablativeśuktimaṇeḥ śuktimaṇibhyām śuktimaṇibhyaḥ
Genitiveśuktimaṇeḥ śuktimaṇyoḥ śuktimaṇīnām
Locativeśuktimaṇau śuktimaṇyoḥ śuktimaṇiṣu

Compound śuktimaṇi -

Adverb -śuktimaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria