Declension table of ?śuktikarṇā

Deva

FeminineSingularDualPlural
Nominativeśuktikarṇā śuktikarṇe śuktikarṇāḥ
Vocativeśuktikarṇe śuktikarṇe śuktikarṇāḥ
Accusativeśuktikarṇām śuktikarṇe śuktikarṇāḥ
Instrumentalśuktikarṇayā śuktikarṇābhyām śuktikarṇābhiḥ
Dativeśuktikarṇāyai śuktikarṇābhyām śuktikarṇābhyaḥ
Ablativeśuktikarṇāyāḥ śuktikarṇābhyām śuktikarṇābhyaḥ
Genitiveśuktikarṇāyāḥ śuktikarṇayoḥ śuktikarṇānām
Locativeśuktikarṇāyām śuktikarṇayoḥ śuktikarṇāsu

Adverb -śuktikarṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria