Declension table of ?śuktikarṇa

Deva

NeuterSingularDualPlural
Nominativeśuktikarṇam śuktikarṇe śuktikarṇāni
Vocativeśuktikarṇa śuktikarṇe śuktikarṇāni
Accusativeśuktikarṇam śuktikarṇe śuktikarṇāni
Instrumentalśuktikarṇena śuktikarṇābhyām śuktikarṇaiḥ
Dativeśuktikarṇāya śuktikarṇābhyām śuktikarṇebhyaḥ
Ablativeśuktikarṇāt śuktikarṇābhyām śuktikarṇebhyaḥ
Genitiveśuktikarṇasya śuktikarṇayoḥ śuktikarṇānām
Locativeśuktikarṇe śuktikarṇayoḥ śuktikarṇeṣu

Compound śuktikarṇa -

Adverb -śuktikarṇam -śuktikarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria