Declension table of śukti

Deva

MasculineSingularDualPlural
Nominativeśuktiḥ śuktī śuktayaḥ
Vocativeśukte śuktī śuktayaḥ
Accusativeśuktim śuktī śuktīn
Instrumentalśuktinā śuktibhyām śuktibhiḥ
Dativeśuktaye śuktibhyām śuktibhyaḥ
Ablativeśukteḥ śuktibhyām śuktibhyaḥ
Genitiveśukteḥ śuktyoḥ śuktīnām
Locativeśuktau śuktyoḥ śuktiṣu

Compound śukti -

Adverb -śukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria