Declension table of śukti

Deva

FeminineSingularDualPlural
Nominativeśuktiḥ śuktī śuktayaḥ
Vocativeśukte śuktī śuktayaḥ
Accusativeśuktim śuktī śuktīḥ
Instrumentalśuktyā śuktibhyām śuktibhiḥ
Dativeśuktyai śuktaye śuktibhyām śuktibhyaḥ
Ablativeśuktyāḥ śukteḥ śuktibhyām śuktibhyaḥ
Genitiveśuktyāḥ śukteḥ śuktyoḥ śuktīnām
Locativeśuktyām śuktau śuktyoḥ śuktiṣu

Compound śukti -

Adverb -śukti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria