Declension table of ?śuktasvara

Deva

MasculineSingularDualPlural
Nominativeśuktasvaraḥ śuktasvarau śuktasvarāḥ
Vocativeśuktasvara śuktasvarau śuktasvarāḥ
Accusativeśuktasvaram śuktasvarau śuktasvarān
Instrumentalśuktasvareṇa śuktasvarābhyām śuktasvaraiḥ śuktasvarebhiḥ
Dativeśuktasvarāya śuktasvarābhyām śuktasvarebhyaḥ
Ablativeśuktasvarāt śuktasvarābhyām śuktasvarebhyaḥ
Genitiveśuktasvarasya śuktasvarayoḥ śuktasvarāṇām
Locativeśuktasvare śuktasvarayoḥ śuktasvareṣu

Compound śuktasvara -

Adverb -śuktasvaram -śuktasvarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria