Declension table of śuktapāka

Deva

MasculineSingularDualPlural
Nominativeśuktapākaḥ śuktapākau śuktapākāḥ
Vocativeśuktapāka śuktapākau śuktapākāḥ
Accusativeśuktapākam śuktapākau śuktapākān
Instrumentalśuktapākena śuktapākābhyām śuktapākaiḥ śuktapākebhiḥ
Dativeśuktapākāya śuktapākābhyām śuktapākebhyaḥ
Ablativeśuktapākāt śuktapākābhyām śuktapākebhyaḥ
Genitiveśuktapākasya śuktapākayoḥ śuktapākānām
Locativeśuktapāke śuktapākayoḥ śuktapākeṣu

Compound śuktapāka -

Adverb -śuktapākam -śuktapākāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria