Declension table of ?śukriman

Deva

MasculineSingularDualPlural
Nominativeśukrimā śukrimāṇau śukrimāṇaḥ
Vocativeśukriman śukrimāṇau śukrimāṇaḥ
Accusativeśukrimāṇam śukrimāṇau śukrimṇaḥ
Instrumentalśukrimṇā śukrimabhyām śukrimabhiḥ
Dativeśukrimṇe śukrimabhyām śukrimabhyaḥ
Ablativeśukrimṇaḥ śukrimabhyām śukrimabhyaḥ
Genitiveśukrimṇaḥ śukrimṇoḥ śukrimṇām
Locativeśukrimṇi śukrimaṇi śukrimṇoḥ śukrimasu

Compound śukrima -

Adverb -śukrimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria