Declension table of ?śukreśvarastuti

Deva

FeminineSingularDualPlural
Nominativeśukreśvarastutiḥ śukreśvarastutī śukreśvarastutayaḥ
Vocativeśukreśvarastute śukreśvarastutī śukreśvarastutayaḥ
Accusativeśukreśvarastutim śukreśvarastutī śukreśvarastutīḥ
Instrumentalśukreśvarastutyā śukreśvarastutibhyām śukreśvarastutibhiḥ
Dativeśukreśvarastutyai śukreśvarastutaye śukreśvarastutibhyām śukreśvarastutibhyaḥ
Ablativeśukreśvarastutyāḥ śukreśvarastuteḥ śukreśvarastutibhyām śukreśvarastutibhyaḥ
Genitiveśukreśvarastutyāḥ śukreśvarastuteḥ śukreśvarastutyoḥ śukreśvarastutīnām
Locativeśukreśvarastutyām śukreśvarastutau śukreśvarastutyoḥ śukreśvarastutiṣu

Compound śukreśvarastuti -

Adverb -śukreśvarastuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria