Declension table of ?śukraśociṣā

Deva

FeminineSingularDualPlural
Nominativeśukraśociṣā śukraśociṣe śukraśociṣāḥ
Vocativeśukraśociṣe śukraśociṣe śukraśociṣāḥ
Accusativeśukraśociṣām śukraśociṣe śukraśociṣāḥ
Instrumentalśukraśociṣayā śukraśociṣābhyām śukraśociṣābhiḥ
Dativeśukraśociṣāyai śukraśociṣābhyām śukraśociṣābhyaḥ
Ablativeśukraśociṣāyāḥ śukraśociṣābhyām śukraśociṣābhyaḥ
Genitiveśukraśociṣāyāḥ śukraśociṣayoḥ śukraśociṣāṇām
Locativeśukraśociṣāyām śukraśociṣayoḥ śukraśociṣāsu

Adverb -śukraśociṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria