Declension table of ?śukraśoca

Deva

NeuterSingularDualPlural
Nominativeśukraśocam śukraśoce śukraśocāni
Vocativeśukraśoca śukraśoce śukraśocāni
Accusativeśukraśocam śukraśoce śukraśocāni
Instrumentalśukraśocena śukraśocābhyām śukraśocaiḥ
Dativeśukraśocāya śukraśocābhyām śukraśocebhyaḥ
Ablativeśukraśocāt śukraśocābhyām śukraśocebhyaḥ
Genitiveśukraśocasya śukraśocayoḥ śukraśocānām
Locativeśukraśoce śukraśocayoḥ śukraśoceṣu

Compound śukraśoca -

Adverb -śukraśocam -śukraśocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria