Declension table of ?śukraśoca

Deva

MasculineSingularDualPlural
Nominativeśukraśocaḥ śukraśocau śukraśocāḥ
Vocativeśukraśoca śukraśocau śukraśocāḥ
Accusativeśukraśocam śukraśocau śukraśocān
Instrumentalśukraśocena śukraśocābhyām śukraśocaiḥ śukraśocebhiḥ
Dativeśukraśocāya śukraśocābhyām śukraśocebhyaḥ
Ablativeśukraśocāt śukraśocābhyām śukraśocebhyaḥ
Genitiveśukraśocasya śukraśocayoḥ śukraśocānām
Locativeśukraśoce śukraśocayoḥ śukraśoceṣu

Compound śukraśoca -

Adverb -śukraśocam -śukraśocāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria