Declension table of ?śukravatī

Deva

FeminineSingularDualPlural
Nominativeśukravatī śukravatyau śukravatyaḥ
Vocativeśukravati śukravatyau śukravatyaḥ
Accusativeśukravatīm śukravatyau śukravatīḥ
Instrumentalśukravatyā śukravatībhyām śukravatībhiḥ
Dativeśukravatyai śukravatībhyām śukravatībhyaḥ
Ablativeśukravatyāḥ śukravatībhyām śukravatībhyaḥ
Genitiveśukravatyāḥ śukravatyoḥ śukravatīnām
Locativeśukravatyām śukravatyoḥ śukravatīṣu

Compound śukravati - śukravatī -

Adverb -śukravati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria