Declension table of ?śukravat

Deva

MasculineSingularDualPlural
Nominativeśukravān śukravantau śukravantaḥ
Vocativeśukravan śukravantau śukravantaḥ
Accusativeśukravantam śukravantau śukravataḥ
Instrumentalśukravatā śukravadbhyām śukravadbhiḥ
Dativeśukravate śukravadbhyām śukravadbhyaḥ
Ablativeśukravataḥ śukravadbhyām śukravadbhyaḥ
Genitiveśukravataḥ śukravatoḥ śukravatām
Locativeśukravati śukravatoḥ śukravatsu

Compound śukravat -

Adverb -śukravantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria