Declension table of ?śukravarṇa

Deva

MasculineSingularDualPlural
Nominativeśukravarṇaḥ śukravarṇau śukravarṇāḥ
Vocativeśukravarṇa śukravarṇau śukravarṇāḥ
Accusativeśukravarṇam śukravarṇau śukravarṇān
Instrumentalśukravarṇena śukravarṇābhyām śukravarṇaiḥ śukravarṇebhiḥ
Dativeśukravarṇāya śukravarṇābhyām śukravarṇebhyaḥ
Ablativeśukravarṇāt śukravarṇābhyām śukravarṇebhyaḥ
Genitiveśukravarṇasya śukravarṇayoḥ śukravarṇānām
Locativeśukravarṇe śukravarṇayoḥ śukravarṇeṣu

Compound śukravarṇa -

Adverb -śukravarṇam -śukravarṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria