Declension table of ?śukrasuta

Deva

MasculineSingularDualPlural
Nominativeśukrasutaḥ śukrasutau śukrasutāḥ
Vocativeśukrasuta śukrasutau śukrasutāḥ
Accusativeśukrasutam śukrasutau śukrasutān
Instrumentalśukrasutena śukrasutābhyām śukrasutaiḥ śukrasutebhiḥ
Dativeśukrasutāya śukrasutābhyām śukrasutebhyaḥ
Ablativeśukrasutāt śukrasutābhyām śukrasutebhyaḥ
Genitiveśukrasutasya śukrasutayoḥ śukrasutānām
Locativeśukrasute śukrasutayoḥ śukrasuteṣu

Compound śukrasuta -

Adverb -śukrasutam -śukrasutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria