Declension table of ?śukrasāra

Deva

NeuterSingularDualPlural
Nominativeśukrasāram śukrasāre śukrasārāṇi
Vocativeśukrasāra śukrasāre śukrasārāṇi
Accusativeśukrasāram śukrasāre śukrasārāṇi
Instrumentalśukrasāreṇa śukrasārābhyām śukrasāraiḥ
Dativeśukrasārāya śukrasārābhyām śukrasārebhyaḥ
Ablativeśukrasārāt śukrasārābhyām śukrasārebhyaḥ
Genitiveśukrasārasya śukrasārayoḥ śukrasārāṇām
Locativeśukrasāre śukrasārayoḥ śukrasāreṣu

Compound śukrasāra -

Adverb -śukrasāram -śukrasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria