Declension table of ?śukrarṣabhā

Deva

FeminineSingularDualPlural
Nominativeśukrarṣabhā śukrarṣabhe śukrarṣabhāḥ
Vocativeśukrarṣabhe śukrarṣabhe śukrarṣabhāḥ
Accusativeśukrarṣabhām śukrarṣabhe śukrarṣabhāḥ
Instrumentalśukrarṣabhayā śukrarṣabhābhyām śukrarṣabhābhiḥ
Dativeśukrarṣabhāyai śukrarṣabhābhyām śukrarṣabhābhyaḥ
Ablativeśukrarṣabhāyāḥ śukrarṣabhābhyām śukrarṣabhābhyaḥ
Genitiveśukrarṣabhāyāḥ śukrarṣabhayoḥ śukrarṣabhāṇām
Locativeśukrarṣabhāyām śukrarṣabhayoḥ śukrarṣabhāsu

Adverb -śukrarṣabham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria