Declension table of ?śukrapūtapā

Deva

MasculineSingularDualPlural
Nominativeśukrapūtapāḥ śukrapūtapau śukrapūtapāḥ
Vocativeśukrapūtapāḥ śukrapūtapau śukrapūtapāḥ
Accusativeśukrapūtapām śukrapūtapau śukrapūtapāḥ śukrapūtapaḥ
Instrumentalśukrapūtapā śukrapūtapābhyām śukrapūtapābhiḥ
Dativeśukrapūtape śukrapūtapābhyām śukrapūtapābhyaḥ
Ablativeśukrapūtapaḥ śukrapūtapābhyām śukrapūtapābhyaḥ
Genitiveśukrapūtapaḥ śukrapūtapoḥ śukrapūtapām śukrapūtapanām
Locativeśukrapūtapi śukrapūtapoḥ śukrapūtapāsu

Compound śukrapūtapā -

Adverb -śukrapūtapam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria