Declension table of ?śukrapūjā

Deva

FeminineSingularDualPlural
Nominativeśukrapūjā śukrapūje śukrapūjāḥ
Vocativeśukrapūje śukrapūje śukrapūjāḥ
Accusativeśukrapūjām śukrapūje śukrapūjāḥ
Instrumentalśukrapūjayā śukrapūjābhyām śukrapūjābhiḥ
Dativeśukrapūjāyai śukrapūjābhyām śukrapūjābhyaḥ
Ablativeśukrapūjāyāḥ śukrapūjābhyām śukrapūjābhyaḥ
Genitiveśukrapūjāyāḥ śukrapūjayoḥ śukrapūjānām
Locativeśukrapūjāyām śukrapūjayoḥ śukrapūjāsu

Adverb -śukrapūjam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria