Declension table of ?śukrapāṇi

Deva

MasculineSingularDualPlural
Nominativeśukrapāṇiḥ śukrapāṇī śukrapāṇayaḥ
Vocativeśukrapāṇe śukrapāṇī śukrapāṇayaḥ
Accusativeśukrapāṇim śukrapāṇī śukrapāṇīn
Instrumentalśukrapāṇinā śukrapāṇibhyām śukrapāṇibhiḥ
Dativeśukrapāṇaye śukrapāṇibhyām śukrapāṇibhyaḥ
Ablativeśukrapāṇeḥ śukrapāṇibhyām śukrapāṇibhyaḥ
Genitiveśukrapāṇeḥ śukrapāṇyoḥ śukrapāṇīnām
Locativeśukrapāṇau śukrapāṇyoḥ śukrapāṇiṣu

Compound śukrapāṇi -

Adverb -śukrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria