Declension table of ?śukrapa

Deva

NeuterSingularDualPlural
Nominativeśukrapam śukrape śukrapāṇi
Vocativeśukrapa śukrape śukrapāṇi
Accusativeśukrapam śukrape śukrapāṇi
Instrumentalśukrapeṇa śukrapābhyām śukrapaiḥ
Dativeśukrapāya śukrapābhyām śukrapebhyaḥ
Ablativeśukrapāt śukrapābhyām śukrapebhyaḥ
Genitiveśukrapasya śukrapayoḥ śukrapāṇām
Locativeśukrape śukrapayoḥ śukrapeṣu

Compound śukrapa -

Adverb -śukrapam -śukrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria