Declension table of ?śukrapa

Deva

MasculineSingularDualPlural
Nominativeśukrapaḥ śukrapau śukrapāḥ
Vocativeśukrapa śukrapau śukrapāḥ
Accusativeśukrapam śukrapau śukrapān
Instrumentalśukrapeṇa śukrapābhyām śukrapaiḥ śukrapebhiḥ
Dativeśukrapāya śukrapābhyām śukrapebhyaḥ
Ablativeśukrapāt śukrapābhyām śukrapebhyaḥ
Genitiveśukrapasya śukrapayoḥ śukrapāṇām
Locativeśukrape śukrapayoḥ śukrapeṣu

Compound śukrapa -

Adverb -śukrapam -śukrapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria