Declension table of ?śukrapṛṣṭha

Deva

NeuterSingularDualPlural
Nominativeśukrapṛṣṭham śukrapṛṣṭhe śukrapṛṣṭhāni
Vocativeśukrapṛṣṭha śukrapṛṣṭhe śukrapṛṣṭhāni
Accusativeśukrapṛṣṭham śukrapṛṣṭhe śukrapṛṣṭhāni
Instrumentalśukrapṛṣṭhena śukrapṛṣṭhābhyām śukrapṛṣṭhaiḥ
Dativeśukrapṛṣṭhāya śukrapṛṣṭhābhyām śukrapṛṣṭhebhyaḥ
Ablativeśukrapṛṣṭhāt śukrapṛṣṭhābhyām śukrapṛṣṭhebhyaḥ
Genitiveśukrapṛṣṭhasya śukrapṛṣṭhayoḥ śukrapṛṣṭhānām
Locativeśukrapṛṣṭhe śukrapṛṣṭhayoḥ śukrapṛṣṭheṣu

Compound śukrapṛṣṭha -

Adverb -śukrapṛṣṭham -śukrapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria