Declension table of ?śukrapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativeśukrapṛṣṭhaḥ śukrapṛṣṭhau śukrapṛṣṭhāḥ
Vocativeśukrapṛṣṭha śukrapṛṣṭhau śukrapṛṣṭhāḥ
Accusativeśukrapṛṣṭham śukrapṛṣṭhau śukrapṛṣṭhān
Instrumentalśukrapṛṣṭhena śukrapṛṣṭhābhyām śukrapṛṣṭhaiḥ śukrapṛṣṭhebhiḥ
Dativeśukrapṛṣṭhāya śukrapṛṣṭhābhyām śukrapṛṣṭhebhyaḥ
Ablativeśukrapṛṣṭhāt śukrapṛṣṭhābhyām śukrapṛṣṭhebhyaḥ
Genitiveśukrapṛṣṭhasya śukrapṛṣṭhayoḥ śukrapṛṣṭhānām
Locativeśukrapṛṣṭhe śukrapṛṣṭhayoḥ śukrapṛṣṭheṣu

Compound śukrapṛṣṭha -

Adverb -śukrapṛṣṭham -śukrapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria