Declension table of ?śukranāḍi

Deva

FeminineSingularDualPlural
Nominativeśukranāḍiḥ śukranāḍī śukranāḍayaḥ
Vocativeśukranāḍe śukranāḍī śukranāḍayaḥ
Accusativeśukranāḍim śukranāḍī śukranāḍīḥ
Instrumentalśukranāḍyā śukranāḍibhyām śukranāḍibhiḥ
Dativeśukranāḍyai śukranāḍaye śukranāḍibhyām śukranāḍibhyaḥ
Ablativeśukranāḍyāḥ śukranāḍeḥ śukranāḍibhyām śukranāḍibhyaḥ
Genitiveśukranāḍyāḥ śukranāḍeḥ śukranāḍyoḥ śukranāḍīnām
Locativeśukranāḍyām śukranāḍau śukranāḍyoḥ śukranāḍiṣu

Compound śukranāḍi -

Adverb -śukranāḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria