Declension table of ?śukramehinī

Deva

FeminineSingularDualPlural
Nominativeśukramehinī śukramehinyau śukramehinyaḥ
Vocativeśukramehini śukramehinyau śukramehinyaḥ
Accusativeśukramehinīm śukramehinyau śukramehinīḥ
Instrumentalśukramehinyā śukramehinībhyām śukramehinībhiḥ
Dativeśukramehinyai śukramehinībhyām śukramehinībhyaḥ
Ablativeśukramehinyāḥ śukramehinībhyām śukramehinībhyaḥ
Genitiveśukramehinyāḥ śukramehinyoḥ śukramehinīnām
Locativeśukramehinyām śukramehinyoḥ śukramehinīṣu

Compound śukramehini - śukramehinī -

Adverb -śukramehini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria