Declension table of ?śukrameha

Deva

MasculineSingularDualPlural
Nominativeśukramehaḥ śukramehau śukramehāḥ
Vocativeśukrameha śukramehau śukramehāḥ
Accusativeśukrameham śukramehau śukramehān
Instrumentalśukrameheṇa śukramehābhyām śukramehaiḥ śukramehebhiḥ
Dativeśukramehāya śukramehābhyām śukramehebhyaḥ
Ablativeśukramehāt śukramehābhyām śukramehebhyaḥ
Genitiveśukramehasya śukramehayoḥ śukramehāṇām
Locativeśukramehe śukramehayoḥ śukrameheṣu

Compound śukrameha -

Adverb -śukrameham -śukramehāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria