Declension table of ?śukrakara

Deva

MasculineSingularDualPlural
Nominativeśukrakaraḥ śukrakarau śukrakarāḥ
Vocativeśukrakara śukrakarau śukrakarāḥ
Accusativeśukrakaram śukrakarau śukrakarān
Instrumentalśukrakareṇa śukrakarābhyām śukrakaraiḥ śukrakarebhiḥ
Dativeśukrakarāya śukrakarābhyām śukrakarebhyaḥ
Ablativeśukrakarāt śukrakarābhyām śukrakarebhyaḥ
Genitiveśukrakarasya śukrakarayoḥ śukrakarāṇām
Locativeśukrakare śukrakarayoḥ śukrakareṣu

Compound śukrakara -

Adverb -śukrakaram -śukrakarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria