Declension table of ?śukrakṛcchra

Deva

NeuterSingularDualPlural
Nominativeśukrakṛcchram śukrakṛcchre śukrakṛcchrāṇi
Vocativeśukrakṛcchra śukrakṛcchre śukrakṛcchrāṇi
Accusativeśukrakṛcchram śukrakṛcchre śukrakṛcchrāṇi
Instrumentalśukrakṛcchreṇa śukrakṛcchrābhyām śukrakṛcchraiḥ
Dativeśukrakṛcchrāya śukrakṛcchrābhyām śukrakṛcchrebhyaḥ
Ablativeśukrakṛcchrāt śukrakṛcchrābhyām śukrakṛcchrebhyaḥ
Genitiveśukrakṛcchrasya śukrakṛcchrayoḥ śukrakṛcchrāṇām
Locativeśukrakṛcchre śukrakṛcchrayoḥ śukrakṛcchreṣu

Compound śukrakṛcchra -

Adverb -śukrakṛcchram -śukrakṛcchrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria