Declension table of ?śukrajyotis

Deva

NeuterSingularDualPlural
Nominativeśukrajyotiḥ śukrajyotiṣī śukrajyotīṃṣi
Vocativeśukrajyotiḥ śukrajyotiṣī śukrajyotīṃṣi
Accusativeśukrajyotiḥ śukrajyotiṣī śukrajyotīṃṣi
Instrumentalśukrajyotiṣā śukrajyotirbhyām śukrajyotirbhiḥ
Dativeśukrajyotiṣe śukrajyotirbhyām śukrajyotirbhyaḥ
Ablativeśukrajyotiṣaḥ śukrajyotirbhyām śukrajyotirbhyaḥ
Genitiveśukrajyotiṣaḥ śukrajyotiṣoḥ śukrajyotiṣām
Locativeśukrajyotiṣi śukrajyotiṣoḥ śukrajyotiḥṣu

Compound śukrajyotis -

Adverb -śukrajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria