Declension table of ?śukrajyotis

Deva

MasculineSingularDualPlural
Nominativeśukrajyotiḥ śukrajyotiṣau śukrajyotiṣaḥ
Vocativeśukrajyotiḥ śukrajyotiṣau śukrajyotiṣaḥ
Accusativeśukrajyotiṣam śukrajyotiṣau śukrajyotiṣaḥ
Instrumentalśukrajyotiṣā śukrajyotirbhyām śukrajyotirbhiḥ
Dativeśukrajyotiṣe śukrajyotirbhyām śukrajyotirbhyaḥ
Ablativeśukrajyotiṣaḥ śukrajyotirbhyām śukrajyotirbhyaḥ
Genitiveśukrajyotiṣaḥ śukrajyotiṣoḥ śukrajyotiṣām
Locativeśukrajyotiṣi śukrajyotiṣoḥ śukrajyotiḥṣu

Compound śukrajyotis -

Adverb -śukrajyotis

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria