Declension table of ?śukrajyotiṣā

Deva

FeminineSingularDualPlural
Nominativeśukrajyotiṣā śukrajyotiṣe śukrajyotiṣāḥ
Vocativeśukrajyotiṣe śukrajyotiṣe śukrajyotiṣāḥ
Accusativeśukrajyotiṣām śukrajyotiṣe śukrajyotiṣāḥ
Instrumentalśukrajyotiṣayā śukrajyotiṣābhyām śukrajyotiṣābhiḥ
Dativeśukrajyotiṣāyai śukrajyotiṣābhyām śukrajyotiṣābhyaḥ
Ablativeśukrajyotiṣāyāḥ śukrajyotiṣābhyām śukrajyotiṣābhyaḥ
Genitiveśukrajyotiṣāyāḥ śukrajyotiṣayoḥ śukrajyotiṣāṇām
Locativeśukrajyotiṣāyām śukrajyotiṣayoḥ śukrajyotiṣāsu

Adverb -śukrajyotiṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria