Declension table of ?śukragṛha

Deva

NeuterSingularDualPlural
Nominativeśukragṛham śukragṛhe śukragṛhāṇi
Vocativeśukragṛha śukragṛhe śukragṛhāṇi
Accusativeśukragṛham śukragṛhe śukragṛhāṇi
Instrumentalśukragṛheṇa śukragṛhābhyām śukragṛhaiḥ
Dativeśukragṛhāya śukragṛhābhyām śukragṛhebhyaḥ
Ablativeśukragṛhāt śukragṛhābhyām śukragṛhebhyaḥ
Genitiveśukragṛhasya śukragṛhayoḥ śukragṛhāṇām
Locativeśukragṛhe śukragṛhayoḥ śukragṛheṣu

Compound śukragṛha -

Adverb -śukragṛham -śukragṛhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria