Declension table of ?śukradoṣa

Deva

MasculineSingularDualPlural
Nominativeśukradoṣaḥ śukradoṣau śukradoṣāḥ
Vocativeśukradoṣa śukradoṣau śukradoṣāḥ
Accusativeśukradoṣam śukradoṣau śukradoṣān
Instrumentalśukradoṣeṇa śukradoṣābhyām śukradoṣaiḥ śukradoṣebhiḥ
Dativeśukradoṣāya śukradoṣābhyām śukradoṣebhyaḥ
Ablativeśukradoṣāt śukradoṣābhyām śukradoṣebhyaḥ
Genitiveśukradoṣasya śukradoṣayoḥ śukradoṣāṇām
Locativeśukradoṣe śukradoṣayoḥ śukradoṣeṣu

Compound śukradoṣa -

Adverb -śukradoṣam -śukradoṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria