Declension table of ?śukrabhū

Deva

MasculineSingularDualPlural
Nominativeśukrabhūḥ śukrabhuvau śukrabhuvaḥ
Vocativeśukrabhūḥ śukrabhu śukrabhuvau śukrabhuvaḥ
Accusativeśukrabhuvam śukrabhuvau śukrabhuvaḥ
Instrumentalśukrabhuvā śukrabhūbhyām śukrabhūbhiḥ
Dativeśukrabhuvai śukrabhuve śukrabhūbhyām śukrabhūbhyaḥ
Ablativeśukrabhuvāḥ śukrabhuvaḥ śukrabhūbhyām śukrabhūbhyaḥ
Genitiveśukrabhuvāḥ śukrabhuvaḥ śukrabhuvoḥ śukrabhūṇām śukrabhuvām
Locativeśukrabhuvi śukrabhuvām śukrabhuvoḥ śukrabhūṣu

Compound śukrabhū -

Adverb -śukrabhu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria