Declension table of ?śukrabhuj

Deva

MasculineSingularDualPlural
Nominativeśukrabhuk śukrabhujau śukrabhujaḥ
Vocativeśukrabhuk śukrabhujau śukrabhujaḥ
Accusativeśukrabhujam śukrabhujau śukrabhujaḥ
Instrumentalśukrabhujā śukrabhugbhyām śukrabhugbhiḥ
Dativeśukrabhuje śukrabhugbhyām śukrabhugbhyaḥ
Ablativeśukrabhujaḥ śukrabhugbhyām śukrabhugbhyaḥ
Genitiveśukrabhujaḥ śukrabhujoḥ śukrabhujām
Locativeśukrabhuji śukrabhujoḥ śukrabhukṣu

Compound śukrabhuk -

Adverb -śukrabhuk

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria