Declension table of ?śukrāṅga

Deva

MasculineSingularDualPlural
Nominativeśukrāṅgaḥ śukrāṅgau śukrāṅgāḥ
Vocativeśukrāṅga śukrāṅgau śukrāṅgāḥ
Accusativeśukrāṅgam śukrāṅgau śukrāṅgān
Instrumentalśukrāṅgeṇa śukrāṅgābhyām śukrāṅgaiḥ śukrāṅgebhiḥ
Dativeśukrāṅgāya śukrāṅgābhyām śukrāṅgebhyaḥ
Ablativeśukrāṅgāt śukrāṅgābhyām śukrāṅgebhyaḥ
Genitiveśukrāṅgasya śukrāṅgayoḥ śukrāṅgāṇām
Locativeśukrāṅge śukrāṅgayoḥ śukrāṅgeṣu

Compound śukrāṅga -

Adverb -śukrāṅgam -śukrāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria