Declension table of ?śukrācārya

Deva

MasculineSingularDualPlural
Nominativeśukrācāryaḥ śukrācāryau śukrācāryāḥ
Vocativeśukrācārya śukrācāryau śukrācāryāḥ
Accusativeśukrācāryam śukrācāryau śukrācāryān
Instrumentalśukrācāryeṇa śukrācāryābhyām śukrācāryaiḥ śukrācāryebhiḥ
Dativeśukrācāryāya śukrācāryābhyām śukrācāryebhyaḥ
Ablativeśukrācāryāt śukrācāryābhyām śukrācāryebhyaḥ
Genitiveśukrācāryasya śukrācāryayoḥ śukrācāryāṇām
Locativeśukrācārye śukrācāryayoḥ śukrācāryeṣu

Compound śukrācārya -

Adverb -śukrācāryam -śukrācāryāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria