Declension table of ?śukliman

Deva

MasculineSingularDualPlural
Nominativeśuklimā śuklimānau śuklimānaḥ
Vocativeśukliman śuklimānau śuklimānaḥ
Accusativeśuklimānam śuklimānau śuklimnaḥ
Instrumentalśuklimnā śuklimabhyām śuklimabhiḥ
Dativeśuklimne śuklimabhyām śuklimabhyaḥ
Ablativeśuklimnaḥ śuklimabhyām śuklimabhyaḥ
Genitiveśuklimnaḥ śuklimnoḥ śuklimnām
Locativeśuklimni śuklimani śuklimnoḥ śuklimasu

Compound śuklima -

Adverb -śuklimam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria