Declension table of ?śuklīkṛtā

Deva

FeminineSingularDualPlural
Nominativeśuklīkṛtā śuklīkṛte śuklīkṛtāḥ
Vocativeśuklīkṛte śuklīkṛte śuklīkṛtāḥ
Accusativeśuklīkṛtām śuklīkṛte śuklīkṛtāḥ
Instrumentalśuklīkṛtayā śuklīkṛtābhyām śuklīkṛtābhiḥ
Dativeśuklīkṛtāyai śuklīkṛtābhyām śuklīkṛtābhyaḥ
Ablativeśuklīkṛtāyāḥ śuklīkṛtābhyām śuklīkṛtābhyaḥ
Genitiveśuklīkṛtāyāḥ śuklīkṛtayoḥ śuklīkṛtānām
Locativeśuklīkṛtāyām śuklīkṛtayoḥ śuklīkṛtāsu

Adverb -śuklīkṛtam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria