Declension table of ?śuklīkṛta

Deva

NeuterSingularDualPlural
Nominativeśuklīkṛtam śuklīkṛte śuklīkṛtāni
Vocativeśuklīkṛta śuklīkṛte śuklīkṛtāni
Accusativeśuklīkṛtam śuklīkṛte śuklīkṛtāni
Instrumentalśuklīkṛtena śuklīkṛtābhyām śuklīkṛtaiḥ
Dativeśuklīkṛtāya śuklīkṛtābhyām śuklīkṛtebhyaḥ
Ablativeśuklīkṛtāt śuklīkṛtābhyām śuklīkṛtebhyaḥ
Genitiveśuklīkṛtasya śuklīkṛtayoḥ śuklīkṛtānām
Locativeśuklīkṛte śuklīkṛtayoḥ śuklīkṛteṣu

Compound śuklīkṛta -

Adverb -śuklīkṛtam -śuklīkṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria