Declension table of ?śukleśvaranātha

Deva

MasculineSingularDualPlural
Nominativeśukleśvaranāthaḥ śukleśvaranāthau śukleśvaranāthāḥ
Vocativeśukleśvaranātha śukleśvaranāthau śukleśvaranāthāḥ
Accusativeśukleśvaranātham śukleśvaranāthau śukleśvaranāthān
Instrumentalśukleśvaranāthena śukleśvaranāthābhyām śukleśvaranāthaiḥ śukleśvaranāthebhiḥ
Dativeśukleśvaranāthāya śukleśvaranāthābhyām śukleśvaranāthebhyaḥ
Ablativeśukleśvaranāthāt śukleśvaranāthābhyām śukleśvaranāthebhyaḥ
Genitiveśukleśvaranāthasya śukleśvaranāthayoḥ śukleśvaranāthānām
Locativeśukleśvaranāthe śukleśvaranāthayoḥ śukleśvaranātheṣu

Compound śukleśvaranātha -

Adverb -śukleśvaranātham -śukleśvaranāthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria