Declension table of ?śuklavatsā

Deva

FeminineSingularDualPlural
Nominativeśuklavatsā śuklavatse śuklavatsāḥ
Vocativeśuklavatse śuklavatse śuklavatsāḥ
Accusativeśuklavatsām śuklavatse śuklavatsāḥ
Instrumentalśuklavatsayā śuklavatsābhyām śuklavatsābhiḥ
Dativeśuklavatsāyai śuklavatsābhyām śuklavatsābhyaḥ
Ablativeśuklavatsāyāḥ śuklavatsābhyām śuklavatsābhyaḥ
Genitiveśuklavatsāyāḥ śuklavatsayoḥ śuklavatsānām
Locativeśuklavatsāyām śuklavatsayoḥ śuklavatsāsu

Adverb -śuklavatsam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria