Declension table of ?śuklavat

Deva

MasculineSingularDualPlural
Nominativeśuklavān śuklavantau śuklavantaḥ
Vocativeśuklavan śuklavantau śuklavantaḥ
Accusativeśuklavantam śuklavantau śuklavataḥ
Instrumentalśuklavatā śuklavadbhyām śuklavadbhiḥ
Dativeśuklavate śuklavadbhyām śuklavadbhyaḥ
Ablativeśuklavataḥ śuklavadbhyām śuklavadbhyaḥ
Genitiveśuklavataḥ śuklavatoḥ śuklavatām
Locativeśuklavati śuklavatoḥ śuklavatsu

Compound śuklavat -

Adverb -śuklavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria