Declension table of ?śuklavāyasa

Deva

MasculineSingularDualPlural
Nominativeśuklavāyasaḥ śuklavāyasau śuklavāyasāḥ
Vocativeśuklavāyasa śuklavāyasau śuklavāyasāḥ
Accusativeśuklavāyasam śuklavāyasau śuklavāyasān
Instrumentalśuklavāyasena śuklavāyasābhyām śuklavāyasaiḥ śuklavāyasebhiḥ
Dativeśuklavāyasāya śuklavāyasābhyām śuklavāyasebhyaḥ
Ablativeśuklavāyasāt śuklavāyasābhyām śuklavāyasebhyaḥ
Genitiveśuklavāyasasya śuklavāyasayoḥ śuklavāyasānām
Locativeśuklavāyase śuklavāyasayoḥ śuklavāyaseṣu

Compound śuklavāyasa -

Adverb -śuklavāyasam -śuklavāyasāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria